| Singular | Dual | Plural |
Nominative |
दृक्च्छदः
dṛkcchadaḥ
|
दृक्च्छदौ
dṛkcchadau
|
दृक्च्छदाः
dṛkcchadāḥ
|
Vocative |
दृक्च्छद
dṛkcchada
|
दृक्च्छदौ
dṛkcchadau
|
दृक्च्छदाः
dṛkcchadāḥ
|
Accusative |
दृक्च्छदम्
dṛkcchadam
|
दृक्च्छदौ
dṛkcchadau
|
दृक्च्छदान्
dṛkcchadān
|
Instrumental |
दृक्च्छदेन
dṛkcchadena
|
दृक्च्छदाभ्याम्
dṛkcchadābhyām
|
दृक्च्छदैः
dṛkcchadaiḥ
|
Dative |
दृक्च्छदाय
dṛkcchadāya
|
दृक्च्छदाभ्याम्
dṛkcchadābhyām
|
दृक्च्छदेभ्यः
dṛkcchadebhyaḥ
|
Ablative |
दृक्च्छदात्
dṛkcchadāt
|
दृक्च्छदाभ्याम्
dṛkcchadābhyām
|
दृक्च्छदेभ्यः
dṛkcchadebhyaḥ
|
Genitive |
दृक्च्छदस्य
dṛkcchadasya
|
दृक्च्छदयोः
dṛkcchadayoḥ
|
दृक्च्छदानाम्
dṛkcchadānām
|
Locative |
दृक्च्छदे
dṛkcchade
|
दृक्च्छदयोः
dṛkcchadayoḥ
|
दृक्च्छदेषु
dṛkcchadeṣu
|