Singular | Dual | Plural | |
Nominative |
अखिद्रयाम
akhidrayāma |
अखिद्रयाम्णी
akhidrayāmṇī अखिद्रयामणी akhidrayāmaṇī |
अखिद्रयामाणि
akhidrayāmāṇi |
Vocative |
अखिद्रयाम
akhidrayāma अखिद्रयामन् akhidrayāman |
अखिद्रयाम्णी
akhidrayāmṇī अखिद्रयामणी akhidrayāmaṇī |
अखिद्रयामाणि
akhidrayāmāṇi |
Accusative |
अखिद्रयाम
akhidrayāma |
अखिद्रयाम्णी
akhidrayāmṇī अखिद्रयामणी akhidrayāmaṇī |
अखिद्रयामाणि
akhidrayāmāṇi |
Instrumental |
अखिद्रयाम्णा
akhidrayāmṇā |
अखिद्रयामभ्याम्
akhidrayāmabhyām |
अखिद्रयामभिः
akhidrayāmabhiḥ |
Dative |
अखिद्रयाम्णे
akhidrayāmṇe |
अखिद्रयामभ्याम्
akhidrayāmabhyām |
अखिद्रयामभ्यः
akhidrayāmabhyaḥ |
Ablative |
अखिद्रयाम्णः
akhidrayāmṇaḥ |
अखिद्रयामभ्याम्
akhidrayāmabhyām |
अखिद्रयामभ्यः
akhidrayāmabhyaḥ |
Genitive |
अखिद्रयाम्णः
akhidrayāmṇaḥ |
अखिद्रयाम्णोः
akhidrayāmṇoḥ |
अखिद्रयाम्णाम्
akhidrayāmṇām |
Locative |
अखिद्रयाम्णि
akhidrayāmṇi अखिद्रयामणि akhidrayāmaṇi |
अखिद्रयाम्णोः
akhidrayāmṇoḥ |
अखिद्रयामसु
akhidrayāmasu |