Sanskrit tools

Sanskrit declension


Declension of दृष्टिबन्ध dṛṣṭibandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दृष्टिबन्धः dṛṣṭibandhaḥ
दृष्टिबन्धौ dṛṣṭibandhau
दृष्टिबन्धाः dṛṣṭibandhāḥ
Vocative दृष्टिबन्ध dṛṣṭibandha
दृष्टिबन्धौ dṛṣṭibandhau
दृष्टिबन्धाः dṛṣṭibandhāḥ
Accusative दृष्टिबन्धम् dṛṣṭibandham
दृष्टिबन्धौ dṛṣṭibandhau
दृष्टिबन्धान् dṛṣṭibandhān
Instrumental दृष्टिबन्धेन dṛṣṭibandhena
दृष्टिबन्धाभ्याम् dṛṣṭibandhābhyām
दृष्टिबन्धैः dṛṣṭibandhaiḥ
Dative दृष्टिबन्धाय dṛṣṭibandhāya
दृष्टिबन्धाभ्याम् dṛṣṭibandhābhyām
दृष्टिबन्धेभ्यः dṛṣṭibandhebhyaḥ
Ablative दृष्टिबन्धात् dṛṣṭibandhāt
दृष्टिबन्धाभ्याम् dṛṣṭibandhābhyām
दृष्टिबन्धेभ्यः dṛṣṭibandhebhyaḥ
Genitive दृष्टिबन्धस्य dṛṣṭibandhasya
दृष्टिबन्धयोः dṛṣṭibandhayoḥ
दृष्टिबन्धानाम् dṛṣṭibandhānām
Locative दृष्टिबन्धे dṛṣṭibandhe
दृष्टिबन्धयोः dṛṣṭibandhayoḥ
दृष्टिबन्धेषु dṛṣṭibandheṣu