| Singular | Dual | Plural |
Nominative |
देवयशसम्
devayaśasam
|
देवयशसे
devayaśase
|
देवयशसानि
devayaśasāni
|
Vocative |
देवयशस
devayaśasa
|
देवयशसे
devayaśase
|
देवयशसानि
devayaśasāni
|
Accusative |
देवयशसम्
devayaśasam
|
देवयशसे
devayaśase
|
देवयशसानि
devayaśasāni
|
Instrumental |
देवयशसेन
devayaśasena
|
देवयशसाभ्याम्
devayaśasābhyām
|
देवयशसैः
devayaśasaiḥ
|
Dative |
देवयशसाय
devayaśasāya
|
देवयशसाभ्याम्
devayaśasābhyām
|
देवयशसेभ्यः
devayaśasebhyaḥ
|
Ablative |
देवयशसात्
devayaśasāt
|
देवयशसाभ्याम्
devayaśasābhyām
|
देवयशसेभ्यः
devayaśasebhyaḥ
|
Genitive |
देवयशसस्य
devayaśasasya
|
देवयशसयोः
devayaśasayoḥ
|
देवयशसानाम्
devayaśasānām
|
Locative |
देवयशसे
devayaśase
|
देवयशसयोः
devayaśasayoḥ
|
देवयशसेषु
devayaśaseṣu
|