Sanskrit tools

Sanskrit declension


Declension of देवेन्द्रवर्मन् devendravarman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative देवेन्द्रवर्मा devendravarmā
देवेन्द्रवर्माणौ devendravarmāṇau
देवेन्द्रवर्माणः devendravarmāṇaḥ
Vocative देवेन्द्रवर्मन् devendravarman
देवेन्द्रवर्माणौ devendravarmāṇau
देवेन्द्रवर्माणः devendravarmāṇaḥ
Accusative देवेन्द्रवर्माणम् devendravarmāṇam
देवेन्द्रवर्माणौ devendravarmāṇau
देवेन्द्रवर्मणः devendravarmaṇaḥ
Instrumental देवेन्द्रवर्मणा devendravarmaṇā
देवेन्द्रवर्मभ्याम् devendravarmabhyām
देवेन्द्रवर्मभिः devendravarmabhiḥ
Dative देवेन्द्रवर्मणे devendravarmaṇe
देवेन्द्रवर्मभ्याम् devendravarmabhyām
देवेन्द्रवर्मभ्यः devendravarmabhyaḥ
Ablative देवेन्द्रवर्मणः devendravarmaṇaḥ
देवेन्द्रवर्मभ्याम् devendravarmabhyām
देवेन्द्रवर्मभ्यः devendravarmabhyaḥ
Genitive देवेन्द्रवर्मणः devendravarmaṇaḥ
देवेन्द्रवर्मणोः devendravarmaṇoḥ
देवेन्द्रवर्मणाम् devendravarmaṇām
Locative देवेन्द्रवर्मणि devendravarmaṇi
देवेन्द्रवर्मणोः devendravarmaṇoḥ
देवेन्द्रवर्मसु devendravarmasu