| Singular | Dual | Plural |
Nominative |
अखिलात्मा
akhilātmā
|
अखिलात्मानौ
akhilātmānau
|
अखिलात्मानः
akhilātmānaḥ
|
Vocative |
अखिलात्मन्
akhilātman
|
अखिलात्मानौ
akhilātmānau
|
अखिलात्मानः
akhilātmānaḥ
|
Accusative |
अखिलात्मानम्
akhilātmānam
|
अखिलात्मानौ
akhilātmānau
|
अखिलात्मनः
akhilātmanaḥ
|
Instrumental |
अखिलात्मना
akhilātmanā
|
अखिलात्मभ्याम्
akhilātmabhyām
|
अखिलात्मभिः
akhilātmabhiḥ
|
Dative |
अखिलात्मने
akhilātmane
|
अखिलात्मभ्याम्
akhilātmabhyām
|
अखिलात्मभ्यः
akhilātmabhyaḥ
|
Ablative |
अखिलात्मनः
akhilātmanaḥ
|
अखिलात्मभ्याम्
akhilātmabhyām
|
अखिलात्मभ्यः
akhilātmabhyaḥ
|
Genitive |
अखिलात्मनः
akhilātmanaḥ
|
अखिलात्मनोः
akhilātmanoḥ
|
अखिलात्मनाम्
akhilātmanām
|
Locative |
अखिलात्मनि
akhilātmani
|
अखिलात्मनोः
akhilātmanoḥ
|
अखिलात्मसु
akhilātmasu
|