Sanskrit tools

Sanskrit declension


Declension of अखिलात्मन् akhilātman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative अखिलात्मा akhilātmā
अखिलात्मानौ akhilātmānau
अखिलात्मानः akhilātmānaḥ
Vocative अखिलात्मन् akhilātman
अखिलात्मानौ akhilātmānau
अखिलात्मानः akhilātmānaḥ
Accusative अखिलात्मानम् akhilātmānam
अखिलात्मानौ akhilātmānau
अखिलात्मनः akhilātmanaḥ
Instrumental अखिलात्मना akhilātmanā
अखिलात्मभ्याम् akhilātmabhyām
अखिलात्मभिः akhilātmabhiḥ
Dative अखिलात्मने akhilātmane
अखिलात्मभ्याम् akhilātmabhyām
अखिलात्मभ्यः akhilātmabhyaḥ
Ablative अखिलात्मनः akhilātmanaḥ
अखिलात्मभ्याम् akhilātmabhyām
अखिलात्मभ्यः akhilātmabhyaḥ
Genitive अखिलात्मनः akhilātmanaḥ
अखिलात्मनोः akhilātmanoḥ
अखिलात्मनाम् akhilātmanām
Locative अखिलात्मनि akhilātmani
अखिलात्मनोः akhilātmanoḥ
अखिलात्मसु akhilātmasu