Singular | Dual | Plural | |
Nominative |
अखेटिकः
akheṭikaḥ |
अखेटिकौ
akheṭikau |
अखेटिकाः
akheṭikāḥ |
Vocative |
अखेटिक
akheṭika |
अखेटिकौ
akheṭikau |
अखेटिकाः
akheṭikāḥ |
Accusative |
अखेटिकम्
akheṭikam |
अखेटिकौ
akheṭikau |
अखेटिकान्
akheṭikān |
Instrumental |
अखेटिकेन
akheṭikena |
अखेटिकाभ्याम्
akheṭikābhyām |
अखेटिकैः
akheṭikaiḥ |
Dative |
अखेटिकाय
akheṭikāya |
अखेटिकाभ्याम्
akheṭikābhyām |
अखेटिकेभ्यः
akheṭikebhyaḥ |
Ablative |
अखेटिकात्
akheṭikāt |
अखेटिकाभ्याम्
akheṭikābhyām |
अखेटिकेभ्यः
akheṭikebhyaḥ |
Genitive |
अखेटिकस्य
akheṭikasya |
अखेटिकयोः
akheṭikayoḥ |
अखेटिकानाम्
akheṭikānām |
Locative |
अखेटिके
akheṭike |
अखेटिकयोः
akheṭikayoḥ |
अखेटिकेषु
akheṭikeṣu |