Singular | Dual | Plural | |
Nominative |
आखेटिकः
ākheṭikaḥ |
आखेटिकौ
ākheṭikau |
आखेटिकाः
ākheṭikāḥ |
Vocative |
आखेटिक
ākheṭika |
आखेटिकौ
ākheṭikau |
आखेटिकाः
ākheṭikāḥ |
Accusative |
आखेटिकम्
ākheṭikam |
आखेटिकौ
ākheṭikau |
आखेटिकान्
ākheṭikān |
Instrumental |
आखेटिकेन
ākheṭikena |
आखेटिकाभ्याम्
ākheṭikābhyām |
आखेटिकैः
ākheṭikaiḥ |
Dative |
आखेटिकाय
ākheṭikāya |
आखेटिकाभ्याम्
ākheṭikābhyām |
आखेटिकेभ्यः
ākheṭikebhyaḥ |
Ablative |
आखेटिकात्
ākheṭikāt |
आखेटिकाभ्याम्
ākheṭikābhyām |
आखेटिकेभ्यः
ākheṭikebhyaḥ |
Genitive |
आखेटिकस्य
ākheṭikasya |
आखेटिकयोः
ākheṭikayoḥ |
आखेटिकानाम्
ākheṭikānām |
Locative |
आखेटिके
ākheṭike |
आखेटिकयोः
ākheṭikayoḥ |
आखेटिकेषु
ākheṭikeṣu |