Sanskrit tools

Sanskrit declension


Declension of देवतानिगम devatānigama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative देवतानिगमः devatānigamaḥ
देवतानिगमौ devatānigamau
देवतानिगमाः devatānigamāḥ
Vocative देवतानिगम devatānigama
देवतानिगमौ devatānigamau
देवतानिगमाः devatānigamāḥ
Accusative देवतानिगमम् devatānigamam
देवतानिगमौ devatānigamau
देवतानिगमान् devatānigamān
Instrumental देवतानिगमेन devatānigamena
देवतानिगमाभ्याम् devatānigamābhyām
देवतानिगमैः devatānigamaiḥ
Dative देवतानिगमाय devatānigamāya
देवतानिगमाभ्याम् devatānigamābhyām
देवतानिगमेभ्यः devatānigamebhyaḥ
Ablative देवतानिगमात् devatānigamāt
देवतानिगमाभ्याम् devatānigamābhyām
देवतानिगमेभ्यः devatānigamebhyaḥ
Genitive देवतानिगमस्य devatānigamasya
देवतानिगमयोः devatānigamayoḥ
देवतानिगमानाम् devatānigamānām
Locative देवतानिगमे devatānigame
देवतानिगमयोः devatānigamayoḥ
देवतानिगमेषु devatānigameṣu