Sanskrit tools

Sanskrit declension


Declension of अखेदित्व akheditva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अखेदित्वम् akheditvam
अखेदित्वे akheditve
अखेदित्वानि akheditvāni
Vocative अखेदित्व akheditva
अखेदित्वे akheditve
अखेदित्वानि akheditvāni
Accusative अखेदित्वम् akheditvam
अखेदित्वे akheditve
अखेदित्वानि akheditvāni
Instrumental अखेदित्वेन akheditvena
अखेदित्वाभ्याम् akheditvābhyām
अखेदित्वैः akheditvaiḥ
Dative अखेदित्वाय akheditvāya
अखेदित्वाभ्याम् akheditvābhyām
अखेदित्वेभ्यः akheditvebhyaḥ
Ablative अखेदित्वात् akheditvāt
अखेदित्वाभ्याम् akheditvābhyām
अखेदित्वेभ्यः akheditvebhyaḥ
Genitive अखेदित्वस्य akheditvasya
अखेदित्वयोः akheditvayoḥ
अखेदित्वानाम् akheditvānām
Locative अखेदित्वे akheditve
अखेदित्वयोः akheditvayoḥ
अखेदित्वेषु akheditveṣu