| Singular | Dual | Plural |
Nominative |
अखेदित्वम्
akheditvam
|
अखेदित्वे
akheditve
|
अखेदित्वानि
akheditvāni
|
Vocative |
अखेदित्व
akheditva
|
अखेदित्वे
akheditve
|
अखेदित्वानि
akheditvāni
|
Accusative |
अखेदित्वम्
akheditvam
|
अखेदित्वे
akheditve
|
अखेदित्वानि
akheditvāni
|
Instrumental |
अखेदित्वेन
akheditvena
|
अखेदित्वाभ्याम्
akheditvābhyām
|
अखेदित्वैः
akheditvaiḥ
|
Dative |
अखेदित्वाय
akheditvāya
|
अखेदित्वाभ्याम्
akheditvābhyām
|
अखेदित्वेभ्यः
akheditvebhyaḥ
|
Ablative |
अखेदित्वात्
akheditvāt
|
अखेदित्वाभ्याम्
akheditvābhyām
|
अखेदित्वेभ्यः
akheditvebhyaḥ
|
Genitive |
अखेदित्वस्य
akheditvasya
|
अखेदित्वयोः
akheditvayoḥ
|
अखेदित्वानाम्
akheditvānām
|
Locative |
अखेदित्वे
akheditve
|
अखेदित्वयोः
akheditvayoḥ
|
अखेदित्वेषु
akheditveṣu
|