| Singular | Dual | Plural |
Nominative |
देहबद्धः
dehabaddhaḥ
|
देहबद्धौ
dehabaddhau
|
देहबद्धाः
dehabaddhāḥ
|
Vocative |
देहबद्ध
dehabaddha
|
देहबद्धौ
dehabaddhau
|
देहबद्धाः
dehabaddhāḥ
|
Accusative |
देहबद्धम्
dehabaddham
|
देहबद्धौ
dehabaddhau
|
देहबद्धान्
dehabaddhān
|
Instrumental |
देहबद्धेन
dehabaddhena
|
देहबद्धाभ्याम्
dehabaddhābhyām
|
देहबद्धैः
dehabaddhaiḥ
|
Dative |
देहबद्धाय
dehabaddhāya
|
देहबद्धाभ्याम्
dehabaddhābhyām
|
देहबद्धेभ्यः
dehabaddhebhyaḥ
|
Ablative |
देहबद्धात्
dehabaddhāt
|
देहबद्धाभ्याम्
dehabaddhābhyām
|
देहबद्धेभ्यः
dehabaddhebhyaḥ
|
Genitive |
देहबद्धस्य
dehabaddhasya
|
देहबद्धयोः
dehabaddhayoḥ
|
देहबद्धानाम्
dehabaddhānām
|
Locative |
देहबद्धे
dehabaddhe
|
देहबद्धयोः
dehabaddhayoḥ
|
देहबद्धेषु
dehabaddheṣu
|