Sanskrit tools

Sanskrit declension


Declension of देहबद्धा dehabaddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative देहबद्धा dehabaddhā
देहबद्धे dehabaddhe
देहबद्धाः dehabaddhāḥ
Vocative देहबद्धे dehabaddhe
देहबद्धे dehabaddhe
देहबद्धाः dehabaddhāḥ
Accusative देहबद्धाम् dehabaddhām
देहबद्धे dehabaddhe
देहबद्धाः dehabaddhāḥ
Instrumental देहबद्धया dehabaddhayā
देहबद्धाभ्याम् dehabaddhābhyām
देहबद्धाभिः dehabaddhābhiḥ
Dative देहबद्धायै dehabaddhāyai
देहबद्धाभ्याम् dehabaddhābhyām
देहबद्धाभ्यः dehabaddhābhyaḥ
Ablative देहबद्धायाः dehabaddhāyāḥ
देहबद्धाभ्याम् dehabaddhābhyām
देहबद्धाभ्यः dehabaddhābhyaḥ
Genitive देहबद्धायाः dehabaddhāyāḥ
देहबद्धयोः dehabaddhayoḥ
देहबद्धानाम् dehabaddhānām
Locative देहबद्धायाम् dehabaddhāyām
देहबद्धयोः dehabaddhayoḥ
देहबद्धासु dehabaddhāsu