| Singular | Dual | Plural |
Nominative |
देहलीदीपन्यायः
dehalīdīpanyāyaḥ
|
देहलीदीपन्यायौ
dehalīdīpanyāyau
|
देहलीदीपन्यायाः
dehalīdīpanyāyāḥ
|
Vocative |
देहलीदीपन्याय
dehalīdīpanyāya
|
देहलीदीपन्यायौ
dehalīdīpanyāyau
|
देहलीदीपन्यायाः
dehalīdīpanyāyāḥ
|
Accusative |
देहलीदीपन्यायम्
dehalīdīpanyāyam
|
देहलीदीपन्यायौ
dehalīdīpanyāyau
|
देहलीदीपन्यायान्
dehalīdīpanyāyān
|
Instrumental |
देहलीदीपन्यायेन
dehalīdīpanyāyena
|
देहलीदीपन्यायाभ्याम्
dehalīdīpanyāyābhyām
|
देहलीदीपन्यायैः
dehalīdīpanyāyaiḥ
|
Dative |
देहलीदीपन्यायाय
dehalīdīpanyāyāya
|
देहलीदीपन्यायाभ्याम्
dehalīdīpanyāyābhyām
|
देहलीदीपन्यायेभ्यः
dehalīdīpanyāyebhyaḥ
|
Ablative |
देहलीदीपन्यायात्
dehalīdīpanyāyāt
|
देहलीदीपन्यायाभ्याम्
dehalīdīpanyāyābhyām
|
देहलीदीपन्यायेभ्यः
dehalīdīpanyāyebhyaḥ
|
Genitive |
देहलीदीपन्यायस्य
dehalīdīpanyāyasya
|
देहलीदीपन्याययोः
dehalīdīpanyāyayoḥ
|
देहलीदीपन्यायानाम्
dehalīdīpanyāyānām
|
Locative |
देहलीदीपन्याये
dehalīdīpanyāye
|
देहलीदीपन्याययोः
dehalīdīpanyāyayoḥ
|
देहलीदीपन्यायेषु
dehalīdīpanyāyeṣu
|