Sanskrit tools

Sanskrit declension


Declension of देहलीदीपन्याय dehalīdīpanyāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative देहलीदीपन्यायः dehalīdīpanyāyaḥ
देहलीदीपन्यायौ dehalīdīpanyāyau
देहलीदीपन्यायाः dehalīdīpanyāyāḥ
Vocative देहलीदीपन्याय dehalīdīpanyāya
देहलीदीपन्यायौ dehalīdīpanyāyau
देहलीदीपन्यायाः dehalīdīpanyāyāḥ
Accusative देहलीदीपन्यायम् dehalīdīpanyāyam
देहलीदीपन्यायौ dehalīdīpanyāyau
देहलीदीपन्यायान् dehalīdīpanyāyān
Instrumental देहलीदीपन्यायेन dehalīdīpanyāyena
देहलीदीपन्यायाभ्याम् dehalīdīpanyāyābhyām
देहलीदीपन्यायैः dehalīdīpanyāyaiḥ
Dative देहलीदीपन्यायाय dehalīdīpanyāyāya
देहलीदीपन्यायाभ्याम् dehalīdīpanyāyābhyām
देहलीदीपन्यायेभ्यः dehalīdīpanyāyebhyaḥ
Ablative देहलीदीपन्यायात् dehalīdīpanyāyāt
देहलीदीपन्यायाभ्याम् dehalīdīpanyāyābhyām
देहलीदीपन्यायेभ्यः dehalīdīpanyāyebhyaḥ
Genitive देहलीदीपन्यायस्य dehalīdīpanyāyasya
देहलीदीपन्याययोः dehalīdīpanyāyayoḥ
देहलीदीपन्यायानाम् dehalīdīpanyāyānām
Locative देहलीदीपन्याये dehalīdīpanyāye
देहलीदीपन्याययोः dehalīdīpanyāyayoḥ
देहलीदीपन्यायेषु dehalīdīpanyāyeṣu