Sanskrit tools

Sanskrit declension


Declension of दोर्विषाद dorviṣāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative दोर्विषादः dorviṣādaḥ
दोर्विषादौ dorviṣādau
दोर्विषादाः dorviṣādāḥ
Vocative दोर्विषाद dorviṣāda
दोर्विषादौ dorviṣādau
दोर्विषादाः dorviṣādāḥ
Accusative दोर्विषादम् dorviṣādam
दोर्विषादौ dorviṣādau
दोर्विषादान् dorviṣādān
Instrumental दोर्विषादेन dorviṣādena
दोर्विषादाभ्याम् dorviṣādābhyām
दोर्विषादैः dorviṣādaiḥ
Dative दोर्विषादाय dorviṣādāya
दोर्विषादाभ्याम् dorviṣādābhyām
दोर्विषादेभ्यः dorviṣādebhyaḥ
Ablative दोर्विषादात् dorviṣādāt
दोर्विषादाभ्याम् dorviṣādābhyām
दोर्विषादेभ्यः dorviṣādebhyaḥ
Genitive दोर्विषादस्य dorviṣādasya
दोर्विषादयोः dorviṣādayoḥ
दोर्विषादानाम् dorviṣādānām
Locative दोर्विषादे dorviṣāde
दोर्विषादयोः dorviṣādayoḥ
दोर्विषादेषु dorviṣādeṣu