Singular | Dual | Plural | |
Nominative |
द्युस्था
dyusthā |
द्युस्थे
dyusthe |
द्युस्थाः
dyusthāḥ |
Vocative |
द्युस्थे
dyusthe |
द्युस्थे
dyusthe |
द्युस्थाः
dyusthāḥ |
Accusative |
द्युस्थाम्
dyusthām |
द्युस्थे
dyusthe |
द्युस्थाः
dyusthāḥ |
Instrumental |
द्युस्थया
dyusthayā |
द्युस्थाभ्याम्
dyusthābhyām |
द्युस्थाभिः
dyusthābhiḥ |
Dative |
द्युस्थायै
dyusthāyai |
द्युस्थाभ्याम्
dyusthābhyām |
द्युस्थाभ्यः
dyusthābhyaḥ |
Ablative |
द्युस्थायाः
dyusthāyāḥ |
द्युस्थाभ्याम्
dyusthābhyām |
द्युस्थाभ्यः
dyusthābhyaḥ |
Genitive |
द्युस्थायाः
dyusthāyāḥ |
द्युस्थयोः
dyusthayoḥ |
द्युस्थानाम्
dyusthānām |
Locative |
द्युस्थायाम्
dyusthāyām |
द्युस्थयोः
dyusthayoḥ |
द्युस्थासु
dyusthāsu |