Sanskrit tools

Sanskrit declension


Declension of द्युस्था dyusthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative द्युस्था dyusthā
द्युस्थे dyusthe
द्युस्थाः dyusthāḥ
Vocative द्युस्थे dyusthe
द्युस्थे dyusthe
द्युस्थाः dyusthāḥ
Accusative द्युस्थाम् dyusthām
द्युस्थे dyusthe
द्युस्थाः dyusthāḥ
Instrumental द्युस्थया dyusthayā
द्युस्थाभ्याम् dyusthābhyām
द्युस्थाभिः dyusthābhiḥ
Dative द्युस्थायै dyusthāyai
द्युस्थाभ्याम् dyusthābhyām
द्युस्थाभ्यः dyusthābhyaḥ
Ablative द्युस्थायाः dyusthāyāḥ
द्युस्थाभ्याम् dyusthābhyām
द्युस्थाभ्यः dyusthābhyaḥ
Genitive द्युस्थायाः dyusthāyāḥ
द्युस्थयोः dyusthayoḥ
द्युस्थानाम् dyusthānām
Locative द्युस्थायाम् dyusthāyām
द्युस्थयोः dyusthayoḥ
द्युस्थासु dyusthāsu