Sanskrit tools

Sanskrit declension


Declension of द्युस्थ dyustha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative द्युस्थम् dyustham
द्युस्थे dyusthe
द्युस्थानि dyusthāni
Vocative द्युस्थ dyustha
द्युस्थे dyusthe
द्युस्थानि dyusthāni
Accusative द्युस्थम् dyustham
द्युस्थे dyusthe
द्युस्थानि dyusthāni
Instrumental द्युस्थेन dyusthena
द्युस्थाभ्याम् dyusthābhyām
द्युस्थैः dyusthaiḥ
Dative द्युस्थाय dyusthāya
द्युस्थाभ्याम् dyusthābhyām
द्युस्थेभ्यः dyusthebhyaḥ
Ablative द्युस्थात् dyusthāt
द्युस्थाभ्याम् dyusthābhyām
द्युस्थेभ्यः dyusthebhyaḥ
Genitive द्युस्थस्य dyusthasya
द्युस्थयोः dyusthayoḥ
द्युस्थानाम् dyusthānām
Locative द्युस्थे dyusthe
द्युस्थयोः dyusthayoḥ
द्युस्थेषु dyustheṣu