| Singular | Dual | Plural |
Nominative |
द्रवरागा
dravarāgā
|
द्रवरागे
dravarāge
|
द्रवरागाः
dravarāgāḥ
|
Vocative |
द्रवरागे
dravarāge
|
द्रवरागे
dravarāge
|
द्रवरागाः
dravarāgāḥ
|
Accusative |
द्रवरागाम्
dravarāgām
|
द्रवरागे
dravarāge
|
द्रवरागाः
dravarāgāḥ
|
Instrumental |
द्रवरागया
dravarāgayā
|
द्रवरागाभ्याम्
dravarāgābhyām
|
द्रवरागाभिः
dravarāgābhiḥ
|
Dative |
द्रवरागायै
dravarāgāyai
|
द्रवरागाभ्याम्
dravarāgābhyām
|
द्रवरागाभ्यः
dravarāgābhyaḥ
|
Ablative |
द्रवरागायाः
dravarāgāyāḥ
|
द्रवरागाभ्याम्
dravarāgābhyām
|
द्रवरागाभ्यः
dravarāgābhyaḥ
|
Genitive |
द्रवरागायाः
dravarāgāyāḥ
|
द्रवरागयोः
dravarāgayoḥ
|
द्रवरागाणाम्
dravarāgāṇām
|
Locative |
द्रवरागायाम्
dravarāgāyām
|
द्रवरागयोः
dravarāgayoḥ
|
द्रवरागासु
dravarāgāsu
|