| Singular | Dual | Plural |
Nominative |
द्रवरागम्
dravarāgam
|
द्रवरागे
dravarāge
|
द्रवरागाणि
dravarāgāṇi
|
Vocative |
द्रवराग
dravarāga
|
द्रवरागे
dravarāge
|
द्रवरागाणि
dravarāgāṇi
|
Accusative |
द्रवरागम्
dravarāgam
|
द्रवरागे
dravarāge
|
द्रवरागाणि
dravarāgāṇi
|
Instrumental |
द्रवरागेण
dravarāgeṇa
|
द्रवरागाभ्याम्
dravarāgābhyām
|
द्रवरागैः
dravarāgaiḥ
|
Dative |
द्रवरागाय
dravarāgāya
|
द्रवरागाभ्याम्
dravarāgābhyām
|
द्रवरागेभ्यः
dravarāgebhyaḥ
|
Ablative |
द्रवरागात्
dravarāgāt
|
द्रवरागाभ्याम्
dravarāgābhyām
|
द्रवरागेभ्यः
dravarāgebhyaḥ
|
Genitive |
द्रवरागस्य
dravarāgasya
|
द्रवरागयोः
dravarāgayoḥ
|
द्रवरागाणाम्
dravarāgāṇām
|
Locative |
द्रवरागे
dravarāge
|
द्रवरागयोः
dravarāgayoḥ
|
द्रवरागेषु
dravarāgeṣu
|