| Singular | Dual | Plural |
Nominative |
द्रविणेन्द्रात्मजः
draviṇendrātmajaḥ
|
द्रविणेन्द्रात्मजौ
draviṇendrātmajau
|
द्रविणेन्द्रात्मजाः
draviṇendrātmajāḥ
|
Vocative |
द्रविणेन्द्रात्मज
draviṇendrātmaja
|
द्रविणेन्द्रात्मजौ
draviṇendrātmajau
|
द्रविणेन्द्रात्मजाः
draviṇendrātmajāḥ
|
Accusative |
द्रविणेन्द्रात्मजम्
draviṇendrātmajam
|
द्रविणेन्द्रात्मजौ
draviṇendrātmajau
|
द्रविणेन्द्रात्मजान्
draviṇendrātmajān
|
Instrumental |
द्रविणेन्द्रात्मजेन
draviṇendrātmajena
|
द्रविणेन्द्रात्मजाभ्याम्
draviṇendrātmajābhyām
|
द्रविणेन्द्रात्मजैः
draviṇendrātmajaiḥ
|
Dative |
द्रविणेन्द्रात्मजाय
draviṇendrātmajāya
|
द्रविणेन्द्रात्मजाभ्याम्
draviṇendrātmajābhyām
|
द्रविणेन्द्रात्मजेभ्यः
draviṇendrātmajebhyaḥ
|
Ablative |
द्रविणेन्द्रात्मजात्
draviṇendrātmajāt
|
द्रविणेन्द्रात्मजाभ्याम्
draviṇendrātmajābhyām
|
द्रविणेन्द्रात्मजेभ्यः
draviṇendrātmajebhyaḥ
|
Genitive |
द्रविणेन्द्रात्मजस्य
draviṇendrātmajasya
|
द्रविणेन्द्रात्मजयोः
draviṇendrātmajayoḥ
|
द्रविणेन्द्रात्मजानाम्
draviṇendrātmajānām
|
Locative |
द्रविणेन्द्रात्मजे
draviṇendrātmaje
|
द्रविणेन्द्रात्मजयोः
draviṇendrātmajayoḥ
|
द्रविणेन्द्रात्मजेषु
draviṇendrātmajeṣu
|