Sanskrit tools

Sanskrit declension


Declension of अगात्मजा agātmajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगात्मजा agātmajā
अगात्मजे agātmaje
अगात्मजाः agātmajāḥ
Vocative अगात्मजे agātmaje
अगात्मजे agātmaje
अगात्मजाः agātmajāḥ
Accusative अगात्मजाम् agātmajām
अगात्मजे agātmaje
अगात्मजाः agātmajāḥ
Instrumental अगात्मजया agātmajayā
अगात्मजाभ्याम् agātmajābhyām
अगात्मजाभिः agātmajābhiḥ
Dative अगात्मजायै agātmajāyai
अगात्मजाभ्याम् agātmajābhyām
अगात्मजाभ्यः agātmajābhyaḥ
Ablative अगात्मजायाः agātmajāyāḥ
अगात्मजाभ्याम् agātmajābhyām
अगात्मजाभ्यः agātmajābhyaḥ
Genitive अगात्मजायाः agātmajāyāḥ
अगात्मजयोः agātmajayoḥ
अगात्मजानाम् agātmajānām
Locative अगात्मजायाम् agātmajāyām
अगात्मजयोः agātmajayoḥ
अगात्मजासु agātmajāsu