Singular | Dual | Plural | |
Nominative |
अगच्छः
agacchaḥ |
अगच्छौ
agacchau |
अगच्छाः
agacchāḥ |
Vocative |
अगच्छ
agaccha |
अगच्छौ
agacchau |
अगच्छाः
agacchāḥ |
Accusative |
अगच्छम्
agaccham |
अगच्छौ
agacchau |
अगच्छान्
agacchān |
Instrumental |
अगच्छेन
agacchena |
अगच्छाभ्याम्
agacchābhyām |
अगच्छैः
agacchaiḥ |
Dative |
अगच्छाय
agacchāya |
अगच्छाभ्याम्
agacchābhyām |
अगच्छेभ्यः
agacchebhyaḥ |
Ablative |
अगच्छात्
agacchāt |
अगच्छाभ्याम्
agacchābhyām |
अगच्छेभ्यः
agacchebhyaḥ |
Genitive |
अगच्छस्य
agacchasya |
अगच्छयोः
agacchayoḥ |
अगच्छानाम्
agacchānām |
Locative |
अगच्छे
agacche |
अगच्छयोः
agacchayoḥ |
अगच्छेषु
agaccheṣu |