Sanskrit tools

Sanskrit declension


Declension of अगच्छ agaccha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगच्छम् agaccham
अगच्छे agacche
अगच्छानि agacchāni
Vocative अगच्छ agaccha
अगच्छे agacche
अगच्छानि agacchāni
Accusative अगच्छम् agaccham
अगच्छे agacche
अगच्छानि agacchāni
Instrumental अगच्छेन agacchena
अगच्छाभ्याम् agacchābhyām
अगच्छैः agacchaiḥ
Dative अगच्छाय agacchāya
अगच्छाभ्याम् agacchābhyām
अगच्छेभ्यः agacchebhyaḥ
Ablative अगच्छात् agacchāt
अगच्छाभ्याम् agacchābhyām
अगच्छेभ्यः agacchebhyaḥ
Genitive अगच्छस्य agacchasya
अगच्छयोः agacchayoḥ
अगच्छानाम् agacchānām
Locative अगच्छे agacche
अगच्छयोः agacchayoḥ
अगच्छेषु agaccheṣu