| Singular | Dual | Plural |
Nominative |
द्विखुरी
dvikhurī
|
द्विखुरिणौ
dvikhuriṇau
|
द्विखुरिणः
dvikhuriṇaḥ
|
Vocative |
द्विखुरिन्
dvikhurin
|
द्विखुरिणौ
dvikhuriṇau
|
द्विखुरिणः
dvikhuriṇaḥ
|
Accusative |
द्विखुरिणम्
dvikhuriṇam
|
द्विखुरिणौ
dvikhuriṇau
|
द्विखुरिणः
dvikhuriṇaḥ
|
Instrumental |
द्विखुरिणा
dvikhuriṇā
|
द्विखुरिभ्याम्
dvikhuribhyām
|
द्विखुरिभिः
dvikhuribhiḥ
|
Dative |
द्विखुरिणे
dvikhuriṇe
|
द्विखुरिभ्याम्
dvikhuribhyām
|
द्विखुरिभ्यः
dvikhuribhyaḥ
|
Ablative |
द्विखुरिणः
dvikhuriṇaḥ
|
द्विखुरिभ्याम्
dvikhuribhyām
|
द्विखुरिभ्यः
dvikhuribhyaḥ
|
Genitive |
द्विखुरिणः
dvikhuriṇaḥ
|
द्विखुरिणोः
dvikhuriṇoḥ
|
द्विखुरिणम्
dvikhuriṇam
|
Locative |
द्विखुरिणि
dvikhuriṇi
|
द्विखुरिणोः
dvikhuriṇoḥ
|
द्विखुरिषु
dvikhuriṣu
|