Sanskrit tools

Sanskrit declension


Declension of द्विपराजविक्रम dviparājavikrama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative द्विपराजविक्रमम् dviparājavikramam
द्विपराजविक्रमे dviparājavikrame
द्विपराजविक्रमाणि dviparājavikramāṇi
Vocative द्विपराजविक्रम dviparājavikrama
द्विपराजविक्रमे dviparājavikrame
द्विपराजविक्रमाणि dviparājavikramāṇi
Accusative द्विपराजविक्रमम् dviparājavikramam
द्विपराजविक्रमे dviparājavikrame
द्विपराजविक्रमाणि dviparājavikramāṇi
Instrumental द्विपराजविक्रमेण dviparājavikrameṇa
द्विपराजविक्रमाभ्याम् dviparājavikramābhyām
द्विपराजविक्रमैः dviparājavikramaiḥ
Dative द्विपराजविक्रमाय dviparājavikramāya
द्विपराजविक्रमाभ्याम् dviparājavikramābhyām
द्विपराजविक्रमेभ्यः dviparājavikramebhyaḥ
Ablative द्विपराजविक्रमात् dviparājavikramāt
द्विपराजविक्रमाभ्याम् dviparājavikramābhyām
द्विपराजविक्रमेभ्यः dviparājavikramebhyaḥ
Genitive द्विपराजविक्रमस्य dviparājavikramasya
द्विपराजविक्रमयोः dviparājavikramayoḥ
द्विपराजविक्रमाणाम् dviparājavikramāṇām
Locative द्विपराजविक्रमे dviparājavikrame
द्विपराजविक्रमयोः dviparājavikramayoḥ
द्विपराजविक्रमेषु dviparājavikrameṣu