| Singular | Dual | Plural |
Nominative |
द्विरदमयः
dviradamayaḥ
|
द्विरदमयौ
dviradamayau
|
द्विरदमयाः
dviradamayāḥ
|
Vocative |
द्विरदमय
dviradamaya
|
द्विरदमयौ
dviradamayau
|
द्विरदमयाः
dviradamayāḥ
|
Accusative |
द्विरदमयम्
dviradamayam
|
द्विरदमयौ
dviradamayau
|
द्विरदमयान्
dviradamayān
|
Instrumental |
द्विरदमयेन
dviradamayena
|
द्विरदमयाभ्याम्
dviradamayābhyām
|
द्विरदमयैः
dviradamayaiḥ
|
Dative |
द्विरदमयाय
dviradamayāya
|
द्विरदमयाभ्याम्
dviradamayābhyām
|
द्विरदमयेभ्यः
dviradamayebhyaḥ
|
Ablative |
द्विरदमयात्
dviradamayāt
|
द्विरदमयाभ्याम्
dviradamayābhyām
|
द्विरदमयेभ्यः
dviradamayebhyaḥ
|
Genitive |
द्विरदमयस्य
dviradamayasya
|
द्विरदमययोः
dviradamayayoḥ
|
द्विरदमयानाम्
dviradamayānām
|
Locative |
द्विरदमये
dviradamaye
|
द्विरदमययोः
dviradamayayoḥ
|
द्विरदमयेषु
dviradamayeṣu
|