| Singular | Dual | Plural |
Nominative |
अगणितप्रतियातः
agaṇitapratiyātaḥ
|
अगणितप्रतियातौ
agaṇitapratiyātau
|
अगणितप्रतियाताः
agaṇitapratiyātāḥ
|
Vocative |
अगणितप्रतियात
agaṇitapratiyāta
|
अगणितप्रतियातौ
agaṇitapratiyātau
|
अगणितप्रतियाताः
agaṇitapratiyātāḥ
|
Accusative |
अगणितप्रतियातम्
agaṇitapratiyātam
|
अगणितप्रतियातौ
agaṇitapratiyātau
|
अगणितप्रतियातान्
agaṇitapratiyātān
|
Instrumental |
अगणितप्रतियातेन
agaṇitapratiyātena
|
अगणितप्रतियाताभ्याम्
agaṇitapratiyātābhyām
|
अगणितप्रतियातैः
agaṇitapratiyātaiḥ
|
Dative |
अगणितप्रतियाताय
agaṇitapratiyātāya
|
अगणितप्रतियाताभ्याम्
agaṇitapratiyātābhyām
|
अगणितप्रतियातेभ्यः
agaṇitapratiyātebhyaḥ
|
Ablative |
अगणितप्रतियातात्
agaṇitapratiyātāt
|
अगणितप्रतियाताभ्याम्
agaṇitapratiyātābhyām
|
अगणितप्रतियातेभ्यः
agaṇitapratiyātebhyaḥ
|
Genitive |
अगणितप्रतियातस्य
agaṇitapratiyātasya
|
अगणितप्रतियातयोः
agaṇitapratiyātayoḥ
|
अगणितप्रतियातानाम्
agaṇitapratiyātānām
|
Locative |
अगणितप्रतियाते
agaṇitapratiyāte
|
अगणितप्रतियातयोः
agaṇitapratiyātayoḥ
|
अगणितप्रतियातेषु
agaṇitapratiyāteṣu
|