Sanskrit tools

Sanskrit declension


Declension of अगता agatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगता agatā
अगते agate
अगताः agatāḥ
Vocative अगते agate
अगते agate
अगताः agatāḥ
Accusative अगताम् agatām
अगते agate
अगताः agatāḥ
Instrumental अगतया agatayā
अगताभ्याम् agatābhyām
अगताभिः agatābhiḥ
Dative अगतायै agatāyai
अगताभ्याम् agatābhyām
अगताभ्यः agatābhyaḥ
Ablative अगतायाः agatāyāḥ
अगताभ्याम् agatābhyām
अगताभ्यः agatābhyaḥ
Genitive अगतायाः agatāyāḥ
अगतयोः agatayoḥ
अगतानाम् agatānām
Locative अगतायाम् agatāyām
अगतयोः agatayoḥ
अगतासु agatāsu