| Singular | Dual | Plural |
Nominative |
द्व्यवरः
dvyavaraḥ
|
द्व्यवरौ
dvyavarau
|
द्व्यवराः
dvyavarāḥ
|
Vocative |
द्व्यवर
dvyavara
|
द्व्यवरौ
dvyavarau
|
द्व्यवराः
dvyavarāḥ
|
Accusative |
द्व्यवरम्
dvyavaram
|
द्व्यवरौ
dvyavarau
|
द्व्यवरान्
dvyavarān
|
Instrumental |
द्व्यवरेण
dvyavareṇa
|
द्व्यवराभ्याम्
dvyavarābhyām
|
द्व्यवरैः
dvyavaraiḥ
|
Dative |
द्व्यवराय
dvyavarāya
|
द्व्यवराभ्याम्
dvyavarābhyām
|
द्व्यवरेभ्यः
dvyavarebhyaḥ
|
Ablative |
द्व्यवरात्
dvyavarāt
|
द्व्यवराभ्याम्
dvyavarābhyām
|
द्व्यवरेभ्यः
dvyavarebhyaḥ
|
Genitive |
द्व्यवरस्य
dvyavarasya
|
द्व्यवरयोः
dvyavarayoḥ
|
द्व्यवराणाम्
dvyavarāṇām
|
Locative |
द्व्यवरे
dvyavare
|
द्व्यवरयोः
dvyavarayoḥ
|
द्व्यवरेषु
dvyavareṣu
|