Sanskrit tools

Sanskrit declension


Declension of अगतासु agatāsu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगतासुः agatāsuḥ
अगतासू agatāsū
अगतासवः agatāsavaḥ
Vocative अगतासो agatāso
अगतासू agatāsū
अगतासवः agatāsavaḥ
Accusative अगतासुम् agatāsum
अगतासू agatāsū
अगतासून् agatāsūn
Instrumental अगतासुना agatāsunā
अगतासुभ्याम् agatāsubhyām
अगतासुभिः agatāsubhiḥ
Dative अगतासवे agatāsave
अगतासुभ्याम् agatāsubhyām
अगतासुभ्यः agatāsubhyaḥ
Ablative अगतासोः agatāsoḥ
अगतासुभ्याम् agatāsubhyām
अगतासुभ्यः agatāsubhyaḥ
Genitive अगतासोः agatāsoḥ
अगतास्वोः agatāsvoḥ
अगतासूनाम् agatāsūnām
Locative अगतासौ agatāsau
अगतास्वोः agatāsvoḥ
अगतासुषु agatāsuṣu