Sanskrit tools

Sanskrit declension


Declension of धनाया dhanāyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनाया dhanāyā
धनाये dhanāye
धनायाः dhanāyāḥ
Vocative धनाये dhanāye
धनाये dhanāye
धनायाः dhanāyāḥ
Accusative धनायाम् dhanāyām
धनाये dhanāye
धनायाः dhanāyāḥ
Instrumental धनायया dhanāyayā
धनायाभ्याम् dhanāyābhyām
धनायाभिः dhanāyābhiḥ
Dative धनायायै dhanāyāyai
धनायाभ्याम् dhanāyābhyām
धनायाभ्यः dhanāyābhyaḥ
Ablative धनायायाः dhanāyāyāḥ
धनायाभ्याम् dhanāyābhyām
धनायाभ्यः dhanāyābhyaḥ
Genitive धनायायाः dhanāyāyāḥ
धनाययोः dhanāyayoḥ
धनायानाम् dhanāyānām
Locative धनायायाम् dhanāyāyām
धनाययोः dhanāyayoḥ
धनायासु dhanāyāsu