Sanskrit tools

Sanskrit declension


Declension of धनायु dhanāyu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनायुः dhanāyuḥ
धनायू dhanāyū
धनायवः dhanāyavaḥ
Vocative धनायो dhanāyo
धनायू dhanāyū
धनायवः dhanāyavaḥ
Accusative धनायुम् dhanāyum
धनायू dhanāyū
धनायून् dhanāyūn
Instrumental धनायुना dhanāyunā
धनायुभ्याम् dhanāyubhyām
धनायुभिः dhanāyubhiḥ
Dative धनायवे dhanāyave
धनायुभ्याम् dhanāyubhyām
धनायुभ्यः dhanāyubhyaḥ
Ablative धनायोः dhanāyoḥ
धनायुभ्याम् dhanāyubhyām
धनायुभ्यः dhanāyubhyaḥ
Genitive धनायोः dhanāyoḥ
धनाय्वोः dhanāyvoḥ
धनायूनाम् dhanāyūnām
Locative धनायौ dhanāyau
धनाय्वोः dhanāyvoḥ
धनायुषु dhanāyuṣu