Singular | Dual | Plural | |
Nominative |
धनायुः
dhanāyuḥ |
धनायू
dhanāyū |
धनायवः
dhanāyavaḥ |
Vocative |
धनायो
dhanāyo |
धनायू
dhanāyū |
धनायवः
dhanāyavaḥ |
Accusative |
धनायुम्
dhanāyum |
धनायू
dhanāyū |
धनायूः
dhanāyūḥ |
Instrumental |
धनाय्वा
dhanāyvā |
धनायुभ्याम्
dhanāyubhyām |
धनायुभिः
dhanāyubhiḥ |
Dative |
धनायवे
dhanāyave धनाय्वै dhanāyvai |
धनायुभ्याम्
dhanāyubhyām |
धनायुभ्यः
dhanāyubhyaḥ |
Ablative |
धनायोः
dhanāyoḥ धनाय्वाः dhanāyvāḥ |
धनायुभ्याम्
dhanāyubhyām |
धनायुभ्यः
dhanāyubhyaḥ |
Genitive |
धनायोः
dhanāyoḥ धनाय्वाः dhanāyvāḥ |
धनाय्वोः
dhanāyvoḥ |
धनायूनाम्
dhanāyūnām |
Locative |
धनायौ
dhanāyau धनाय्वाम् dhanāyvām |
धनाय्वोः
dhanāyvoḥ |
धनायुषु
dhanāyuṣu |