Sanskrit tools

Sanskrit declension


Declension of धनायु dhanāyu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनायुः dhanāyuḥ
धनायू dhanāyū
धनायवः dhanāyavaḥ
Vocative धनायो dhanāyo
धनायू dhanāyū
धनायवः dhanāyavaḥ
Accusative धनायुम् dhanāyum
धनायू dhanāyū
धनायूः dhanāyūḥ
Instrumental धनाय्वा dhanāyvā
धनायुभ्याम् dhanāyubhyām
धनायुभिः dhanāyubhiḥ
Dative धनायवे dhanāyave
धनाय्वै dhanāyvai
धनायुभ्याम् dhanāyubhyām
धनायुभ्यः dhanāyubhyaḥ
Ablative धनायोः dhanāyoḥ
धनाय्वाः dhanāyvāḥ
धनायुभ्याम् dhanāyubhyām
धनायुभ्यः dhanāyubhyaḥ
Genitive धनायोः dhanāyoḥ
धनाय्वाः dhanāyvāḥ
धनाय्वोः dhanāyvoḥ
धनायूनाम् dhanāyūnām
Locative धनायौ dhanāyau
धनाय्वाम् dhanāyvām
धनाय्वोः dhanāyvoḥ
धनायुषु dhanāyuṣu