Sanskrit tools

Sanskrit declension


Declension of धनिका dhanikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनिका dhanikā
धनिके dhanike
धनिकाः dhanikāḥ
Vocative धनिके dhanike
धनिके dhanike
धनिकाः dhanikāḥ
Accusative धनिकाम् dhanikām
धनिके dhanike
धनिकाः dhanikāḥ
Instrumental धनिकया dhanikayā
धनिकाभ्याम् dhanikābhyām
धनिकाभिः dhanikābhiḥ
Dative धनिकायै dhanikāyai
धनिकाभ्याम् dhanikābhyām
धनिकाभ्यः dhanikābhyaḥ
Ablative धनिकायाः dhanikāyāḥ
धनिकाभ्याम् dhanikābhyām
धनिकाभ्यः dhanikābhyaḥ
Genitive धनिकायाः dhanikāyāḥ
धनिकयोः dhanikayoḥ
धनिकानाम् dhanikānām
Locative धनिकायाम् dhanikāyām
धनिकयोः dhanikayoḥ
धनिकासु dhanikāsu