Singular | Dual | Plural | |
Nominative |
धनी
dhanī |
धनिनौ
dhaninau |
धनिनः
dhaninaḥ |
Vocative |
धनिन्
dhanin |
धनिनौ
dhaninau |
धनिनः
dhaninaḥ |
Accusative |
धनिनम्
dhaninam |
धनिनौ
dhaninau |
धनिनः
dhaninaḥ |
Instrumental |
धनिना
dhaninā |
धनिभ्याम्
dhanibhyām |
धनिभिः
dhanibhiḥ |
Dative |
धनिने
dhanine |
धनिभ्याम्
dhanibhyām |
धनिभ्यः
dhanibhyaḥ |
Ablative |
धनिनः
dhaninaḥ |
धनिभ्याम्
dhanibhyām |
धनिभ्यः
dhanibhyaḥ |
Genitive |
धनिनः
dhaninaḥ |
धनिनोः
dhaninoḥ |
धनिनाम्
dhaninām |
Locative |
धनिनि
dhanini |
धनिनोः
dhaninoḥ |
धनिषु
dhaniṣu |