| Singular | Dual | Plural |
Nominative |
धनिष्ठा
dhaniṣṭhā
|
धनिष्ठे
dhaniṣṭhe
|
धनिष्ठाः
dhaniṣṭhāḥ
|
Vocative |
धनिष्ठे
dhaniṣṭhe
|
धनिष्ठे
dhaniṣṭhe
|
धनिष्ठाः
dhaniṣṭhāḥ
|
Accusative |
धनिष्ठाम्
dhaniṣṭhām
|
धनिष्ठे
dhaniṣṭhe
|
धनिष्ठाः
dhaniṣṭhāḥ
|
Instrumental |
धनिष्ठया
dhaniṣṭhayā
|
धनिष्ठाभ्याम्
dhaniṣṭhābhyām
|
धनिष्ठाभिः
dhaniṣṭhābhiḥ
|
Dative |
धनिष्ठायै
dhaniṣṭhāyai
|
धनिष्ठाभ्याम्
dhaniṣṭhābhyām
|
धनिष्ठाभ्यः
dhaniṣṭhābhyaḥ
|
Ablative |
धनिष्ठायाः
dhaniṣṭhāyāḥ
|
धनिष्ठाभ्याम्
dhaniṣṭhābhyām
|
धनिष्ठाभ्यः
dhaniṣṭhābhyaḥ
|
Genitive |
धनिष्ठायाः
dhaniṣṭhāyāḥ
|
धनिष्ठयोः
dhaniṣṭhayoḥ
|
धनिष्ठानाम्
dhaniṣṭhānām
|
Locative |
धनिष्ठायाम्
dhaniṣṭhāyām
|
धनिष्ठयोः
dhaniṣṭhayoḥ
|
धनिष्ठासु
dhaniṣṭhāsu
|