Sanskrit tools

Sanskrit declension


Declension of धनिष्ठ dhaniṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनिष्ठम् dhaniṣṭham
धनिष्ठे dhaniṣṭhe
धनिष्ठानि dhaniṣṭhāni
Vocative धनिष्ठ dhaniṣṭha
धनिष्ठे dhaniṣṭhe
धनिष्ठानि dhaniṣṭhāni
Accusative धनिष्ठम् dhaniṣṭham
धनिष्ठे dhaniṣṭhe
धनिष्ठानि dhaniṣṭhāni
Instrumental धनिष्ठेन dhaniṣṭhena
धनिष्ठाभ्याम् dhaniṣṭhābhyām
धनिष्ठैः dhaniṣṭhaiḥ
Dative धनिष्ठाय dhaniṣṭhāya
धनिष्ठाभ्याम् dhaniṣṭhābhyām
धनिष्ठेभ्यः dhaniṣṭhebhyaḥ
Ablative धनिष्ठात् dhaniṣṭhāt
धनिष्ठाभ्याम् dhaniṣṭhābhyām
धनिष्ठेभ्यः dhaniṣṭhebhyaḥ
Genitive धनिष्ठस्य dhaniṣṭhasya
धनिष्ठयोः dhaniṣṭhayoḥ
धनिष्ठानाम् dhaniṣṭhānām
Locative धनिष्ठे dhaniṣṭhe
धनिष्ठयोः dhaniṣṭhayoḥ
धनिष्ठेषु dhaniṣṭheṣu