Sanskrit tools

Sanskrit declension


Declension of धनेय dhaneya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनेयः dhaneyaḥ
धनेयौ dhaneyau
धनेयाः dhaneyāḥ
Vocative धनेय dhaneya
धनेयौ dhaneyau
धनेयाः dhaneyāḥ
Accusative धनेयम् dhaneyam
धनेयौ dhaneyau
धनेयान् dhaneyān
Instrumental धनेयेन dhaneyena
धनेयाभ्याम् dhaneyābhyām
धनेयैः dhaneyaiḥ
Dative धनेयाय dhaneyāya
धनेयाभ्याम् dhaneyābhyām
धनेयेभ्यः dhaneyebhyaḥ
Ablative धनेयात् dhaneyāt
धनेयाभ्याम् dhaneyābhyām
धनेयेभ्यः dhaneyebhyaḥ
Genitive धनेयस्य dhaneyasya
धनेययोः dhaneyayoḥ
धनेयानाम् dhaneyānām
Locative धनेये dhaneye
धनेययोः dhaneyayoḥ
धनेयेषु dhaneyeṣu