Sanskrit tools

Sanskrit declension


Declension of धन्या dhanyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्या dhanyā
धन्ये dhanye
धन्याः dhanyāḥ
Vocative धन्ये dhanye
धन्ये dhanye
धन्याः dhanyāḥ
Accusative धन्याम् dhanyām
धन्ये dhanye
धन्याः dhanyāḥ
Instrumental धन्यया dhanyayā
धन्याभ्याम् dhanyābhyām
धन्याभिः dhanyābhiḥ
Dative धन्यायै dhanyāyai
धन्याभ्याम् dhanyābhyām
धन्याभ्यः dhanyābhyaḥ
Ablative धन्यायाः dhanyāyāḥ
धन्याभ्याम् dhanyābhyām
धन्याभ्यः dhanyābhyaḥ
Genitive धन्यायाः dhanyāyāḥ
धन्ययोः dhanyayoḥ
धन्यानाम् dhanyānām
Locative धन्यायाम् dhanyāyām
धन्ययोः dhanyayoḥ
धन्यासु dhanyāsu