| Singular | Dual | Plural |
Nominative |
धन्यतिथिः
dhanyatithiḥ
|
धन्यतिथी
dhanyatithī
|
धन्यतिथयः
dhanyatithayaḥ
|
Vocative |
धन्यतिथे
dhanyatithe
|
धन्यतिथी
dhanyatithī
|
धन्यतिथयः
dhanyatithayaḥ
|
Accusative |
धन्यतिथिम्
dhanyatithim
|
धन्यतिथी
dhanyatithī
|
धन्यतिथीन्
dhanyatithīn
|
Instrumental |
धन्यतिथिना
dhanyatithinā
|
धन्यतिथिभ्याम्
dhanyatithibhyām
|
धन्यतिथिभिः
dhanyatithibhiḥ
|
Dative |
धन्यतिथये
dhanyatithaye
|
धन्यतिथिभ्याम्
dhanyatithibhyām
|
धन्यतिथिभ्यः
dhanyatithibhyaḥ
|
Ablative |
धन्यतिथेः
dhanyatitheḥ
|
धन्यतिथिभ्याम्
dhanyatithibhyām
|
धन्यतिथिभ्यः
dhanyatithibhyaḥ
|
Genitive |
धन्यतिथेः
dhanyatitheḥ
|
धन्यतिथ्योः
dhanyatithyoḥ
|
धन्यतिथीनाम्
dhanyatithīnām
|
Locative |
धन्यतिथौ
dhanyatithau
|
धन्यतिथ्योः
dhanyatithyoḥ
|
धन्यतिथिषु
dhanyatithiṣu
|