| Singular | Dual | Plural |
Nominative |
धन्यवादः
dhanyavādaḥ
|
धन्यवादौ
dhanyavādau
|
धन्यवादाः
dhanyavādāḥ
|
Vocative |
धन्यवाद
dhanyavāda
|
धन्यवादौ
dhanyavādau
|
धन्यवादाः
dhanyavādāḥ
|
Accusative |
धन्यवादम्
dhanyavādam
|
धन्यवादौ
dhanyavādau
|
धन्यवादान्
dhanyavādān
|
Instrumental |
धन्यवादेन
dhanyavādena
|
धन्यवादाभ्याम्
dhanyavādābhyām
|
धन्यवादैः
dhanyavādaiḥ
|
Dative |
धन्यवादाय
dhanyavādāya
|
धन्यवादाभ्याम्
dhanyavādābhyām
|
धन्यवादेभ्यः
dhanyavādebhyaḥ
|
Ablative |
धन्यवादात्
dhanyavādāt
|
धन्यवादाभ्याम्
dhanyavādābhyām
|
धन्यवादेभ्यः
dhanyavādebhyaḥ
|
Genitive |
धन्यवादस्य
dhanyavādasya
|
धन्यवादयोः
dhanyavādayoḥ
|
धन्यवादानाम्
dhanyavādānām
|
Locative |
धन्यवादे
dhanyavāde
|
धन्यवादयोः
dhanyavādayoḥ
|
धन्यवादेषु
dhanyavādeṣu
|