Sanskrit tools

Sanskrit declension


Declension of धन्यवाद dhanyavāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्यवादः dhanyavādaḥ
धन्यवादौ dhanyavādau
धन्यवादाः dhanyavādāḥ
Vocative धन्यवाद dhanyavāda
धन्यवादौ dhanyavādau
धन्यवादाः dhanyavādāḥ
Accusative धन्यवादम् dhanyavādam
धन्यवादौ dhanyavādau
धन्यवादान् dhanyavādān
Instrumental धन्यवादेन dhanyavādena
धन्यवादाभ्याम् dhanyavādābhyām
धन्यवादैः dhanyavādaiḥ
Dative धन्यवादाय dhanyavādāya
धन्यवादाभ्याम् dhanyavādābhyām
धन्यवादेभ्यः dhanyavādebhyaḥ
Ablative धन्यवादात् dhanyavādāt
धन्यवादाभ्याम् dhanyavādābhyām
धन्यवादेभ्यः dhanyavādebhyaḥ
Genitive धन्यवादस्य dhanyavādasya
धन्यवादयोः dhanyavādayoḥ
धन्यवादानाम् dhanyavādānām
Locative धन्यवादे dhanyavāde
धन्यवादयोः dhanyavādayoḥ
धन्यवादेषु dhanyavādeṣu