| Singular | Dual | Plural |
Nominative |
धन्याष्टकम्
dhanyāṣṭakam
|
धन्याष्टके
dhanyāṣṭake
|
धन्याष्टकानि
dhanyāṣṭakāni
|
Vocative |
धन्याष्टक
dhanyāṣṭaka
|
धन्याष्टके
dhanyāṣṭake
|
धन्याष्टकानि
dhanyāṣṭakāni
|
Accusative |
धन्याष्टकम्
dhanyāṣṭakam
|
धन्याष्टके
dhanyāṣṭake
|
धन्याष्टकानि
dhanyāṣṭakāni
|
Instrumental |
धन्याष्टकेन
dhanyāṣṭakena
|
धन्याष्टकाभ्याम्
dhanyāṣṭakābhyām
|
धन्याष्टकैः
dhanyāṣṭakaiḥ
|
Dative |
धन्याष्टकाय
dhanyāṣṭakāya
|
धन्याष्टकाभ्याम्
dhanyāṣṭakābhyām
|
धन्याष्टकेभ्यः
dhanyāṣṭakebhyaḥ
|
Ablative |
धन्याष्टकात्
dhanyāṣṭakāt
|
धन्याष्टकाभ्याम्
dhanyāṣṭakābhyām
|
धन्याष्टकेभ्यः
dhanyāṣṭakebhyaḥ
|
Genitive |
धन्याष्टकस्य
dhanyāṣṭakasya
|
धन्याष्टकयोः
dhanyāṣṭakayoḥ
|
धन्याष्टकानाम्
dhanyāṣṭakānām
|
Locative |
धन्याष्टके
dhanyāṣṭake
|
धन्याष्टकयोः
dhanyāṣṭakayoḥ
|
धन्याष्टकेषु
dhanyāṣṭakeṣu
|