Sanskrit tools

Sanskrit declension


Declension of धन्याष्टक dhanyāṣṭaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धन्याष्टकम् dhanyāṣṭakam
धन्याष्टके dhanyāṣṭake
धन्याष्टकानि dhanyāṣṭakāni
Vocative धन्याष्टक dhanyāṣṭaka
धन्याष्टके dhanyāṣṭake
धन्याष्टकानि dhanyāṣṭakāni
Accusative धन्याष्टकम् dhanyāṣṭakam
धन्याष्टके dhanyāṣṭake
धन्याष्टकानि dhanyāṣṭakāni
Instrumental धन्याष्टकेन dhanyāṣṭakena
धन्याष्टकाभ्याम् dhanyāṣṭakābhyām
धन्याष्टकैः dhanyāṣṭakaiḥ
Dative धन्याष्टकाय dhanyāṣṭakāya
धन्याष्टकाभ्याम् dhanyāṣṭakābhyām
धन्याष्टकेभ्यः dhanyāṣṭakebhyaḥ
Ablative धन्याष्टकात् dhanyāṣṭakāt
धन्याष्टकाभ्याम् dhanyāṣṭakābhyām
धन्याष्टकेभ्यः dhanyāṣṭakebhyaḥ
Genitive धन्याष्टकस्य dhanyāṣṭakasya
धन्याष्टकयोः dhanyāṣṭakayoḥ
धन्याष्टकानाम् dhanyāṣṭakānām
Locative धन्याष्टके dhanyāṣṭake
धन्याष्टकयोः dhanyāṣṭakayoḥ
धन्याष्टकेषु dhanyāṣṭakeṣu