Singular | Dual | Plural | |
Nominative |
धन्याकम्
dhanyākam |
धन्याके
dhanyāke |
धन्याकानि
dhanyākāni |
Vocative |
धन्याक
dhanyāka |
धन्याके
dhanyāke |
धन्याकानि
dhanyākāni |
Accusative |
धन्याकम्
dhanyākam |
धन्याके
dhanyāke |
धन्याकानि
dhanyākāni |
Instrumental |
धन्याकेन
dhanyākena |
धन्याकाभ्याम्
dhanyākābhyām |
धन्याकैः
dhanyākaiḥ |
Dative |
धन्याकाय
dhanyākāya |
धन्याकाभ्याम्
dhanyākābhyām |
धन्याकेभ्यः
dhanyākebhyaḥ |
Ablative |
धन्याकात्
dhanyākāt |
धन्याकाभ्याम्
dhanyākābhyām |
धन्याकेभ्यः
dhanyākebhyaḥ |
Genitive |
धन्याकस्य
dhanyākasya |
धन्याकयोः
dhanyākayoḥ |
धन्याकानाम्
dhanyākānām |
Locative |
धन्याके
dhanyāke |
धन्याकयोः
dhanyākayoḥ |
धन्याकेषु
dhanyākeṣu |