| Singular | Dual | Plural |
Nominative |
धनस्यकः
dhanasyakaḥ
|
धनस्यकौ
dhanasyakau
|
धनस्यकाः
dhanasyakāḥ
|
Vocative |
धनस्यक
dhanasyaka
|
धनस्यकौ
dhanasyakau
|
धनस्यकाः
dhanasyakāḥ
|
Accusative |
धनस्यकम्
dhanasyakam
|
धनस्यकौ
dhanasyakau
|
धनस्यकान्
dhanasyakān
|
Instrumental |
धनस्यकेन
dhanasyakena
|
धनस्यकाभ्याम्
dhanasyakābhyām
|
धनस्यकैः
dhanasyakaiḥ
|
Dative |
धनस्यकाय
dhanasyakāya
|
धनस्यकाभ्याम्
dhanasyakābhyām
|
धनस्यकेभ्यः
dhanasyakebhyaḥ
|
Ablative |
धनस्यकात्
dhanasyakāt
|
धनस्यकाभ्याम्
dhanasyakābhyām
|
धनस्यकेभ्यः
dhanasyakebhyaḥ
|
Genitive |
धनस्यकस्य
dhanasyakasya
|
धनस्यकयोः
dhanasyakayoḥ
|
धनस्यकानाम्
dhanasyakānām
|
Locative |
धनस्यके
dhanasyake
|
धनस्यकयोः
dhanasyakayoḥ
|
धनस्यकेषु
dhanasyakeṣu
|