Sanskrit tools

Sanskrit declension


Declension of धनस्यक dhanasyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनस्यकः dhanasyakaḥ
धनस्यकौ dhanasyakau
धनस्यकाः dhanasyakāḥ
Vocative धनस्यक dhanasyaka
धनस्यकौ dhanasyakau
धनस्यकाः dhanasyakāḥ
Accusative धनस्यकम् dhanasyakam
धनस्यकौ dhanasyakau
धनस्यकान् dhanasyakān
Instrumental धनस्यकेन dhanasyakena
धनस्यकाभ्याम् dhanasyakābhyām
धनस्यकैः dhanasyakaiḥ
Dative धनस्यकाय dhanasyakāya
धनस्यकाभ्याम् dhanasyakābhyām
धनस्यकेभ्यः dhanasyakebhyaḥ
Ablative धनस्यकात् dhanasyakāt
धनस्यकाभ्याम् dhanasyakābhyām
धनस्यकेभ्यः dhanasyakebhyaḥ
Genitive धनस्यकस्य dhanasyakasya
धनस्यकयोः dhanasyakayoḥ
धनस्यकानाम् dhanasyakānām
Locative धनस्यके dhanasyake
धनस्यकयोः dhanasyakayoḥ
धनस्यकेषु dhanasyakeṣu