| Singular | Dual | Plural |
Nominative |
धनीरामः
dhanīrāmaḥ
|
धनीरामौ
dhanīrāmau
|
धनीरामाः
dhanīrāmāḥ
|
Vocative |
धनीराम
dhanīrāma
|
धनीरामौ
dhanīrāmau
|
धनीरामाः
dhanīrāmāḥ
|
Accusative |
धनीरामम्
dhanīrāmam
|
धनीरामौ
dhanīrāmau
|
धनीरामान्
dhanīrāmān
|
Instrumental |
धनीरामेण
dhanīrāmeṇa
|
धनीरामाभ्याम्
dhanīrāmābhyām
|
धनीरामैः
dhanīrāmaiḥ
|
Dative |
धनीरामाय
dhanīrāmāya
|
धनीरामाभ्याम्
dhanīrāmābhyām
|
धनीरामेभ्यः
dhanīrāmebhyaḥ
|
Ablative |
धनीरामात्
dhanīrāmāt
|
धनीरामाभ्याम्
dhanīrāmābhyām
|
धनीरामेभ्यः
dhanīrāmebhyaḥ
|
Genitive |
धनीरामस्य
dhanīrāmasya
|
धनीरामयोः
dhanīrāmayoḥ
|
धनीरामाणाम्
dhanīrāmāṇām
|
Locative |
धनीरामे
dhanīrāme
|
धनीरामयोः
dhanīrāmayoḥ
|
धनीरामेषु
dhanīrāmeṣu
|