Sanskrit tools

Sanskrit declension


Declension of धनीराम dhanīrāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनीरामः dhanīrāmaḥ
धनीरामौ dhanīrāmau
धनीरामाः dhanīrāmāḥ
Vocative धनीराम dhanīrāma
धनीरामौ dhanīrāmau
धनीरामाः dhanīrāmāḥ
Accusative धनीरामम् dhanīrāmam
धनीरामौ dhanīrāmau
धनीरामान् dhanīrāmān
Instrumental धनीरामेण dhanīrāmeṇa
धनीरामाभ्याम् dhanīrāmābhyām
धनीरामैः dhanīrāmaiḥ
Dative धनीरामाय dhanīrāmāya
धनीरामाभ्याम् dhanīrāmābhyām
धनीरामेभ्यः dhanīrāmebhyaḥ
Ablative धनीरामात् dhanīrāmāt
धनीरामाभ्याम् dhanīrāmābhyām
धनीरामेभ्यः dhanīrāmebhyaḥ
Genitive धनीरामस्य dhanīrāmasya
धनीरामयोः dhanīrāmayoḥ
धनीरामाणाम् dhanīrāmāṇām
Locative धनीरामे dhanīrāme
धनीरामयोः dhanīrāmayoḥ
धनीरामेषु dhanīrāmeṣu