Sanskrit tools

Sanskrit declension


Declension of धनु dhanu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुः dhanuḥ
धनू dhanū
धनवः dhanavaḥ
Vocative धनो dhano
धनू dhanū
धनवः dhanavaḥ
Accusative धनुम् dhanum
धनू dhanū
धनूः dhanūḥ
Instrumental धन्वा dhanvā
धनुभ्याम् dhanubhyām
धनुभिः dhanubhiḥ
Dative धनवे dhanave
धन्वै dhanvai
धनुभ्याम् dhanubhyām
धनुभ्यः dhanubhyaḥ
Ablative धनोः dhanoḥ
धन्वाः dhanvāḥ
धनुभ्याम् dhanubhyām
धनुभ्यः dhanubhyaḥ
Genitive धनोः dhanoḥ
धन्वाः dhanvāḥ
धन्वोः dhanvoḥ
धनूनाम् dhanūnām
Locative धनौ dhanau
धन्वाम् dhanvām
धन्वोः dhanvoḥ
धनुषु dhanuṣu