Singular | Dual | Plural | |
Nominative |
धनुः
dhanuḥ |
धनू
dhanū |
धनवः
dhanavaḥ |
Vocative |
धनो
dhano |
धनू
dhanū |
धनवः
dhanavaḥ |
Accusative |
धनुम्
dhanum |
धनू
dhanū |
धनूः
dhanūḥ |
Instrumental |
धन्वा
dhanvā |
धनुभ्याम्
dhanubhyām |
धनुभिः
dhanubhiḥ |
Dative |
धनवे
dhanave धन्वै dhanvai |
धनुभ्याम्
dhanubhyām |
धनुभ्यः
dhanubhyaḥ |
Ablative |
धनोः
dhanoḥ धन्वाः dhanvāḥ |
धनुभ्याम्
dhanubhyām |
धनुभ्यः
dhanubhyaḥ |
Genitive |
धनोः
dhanoḥ धन्वाः dhanvāḥ |
धन्वोः
dhanvoḥ |
धनूनाम्
dhanūnām |
Locative |
धनौ
dhanau धन्वाम् dhanvām |
धन्वोः
dhanvoḥ |
धनुषु
dhanuṣu |