| Singular | Dual | Plural |
Nominative |
धनुहस्ता
dhanuhastā
|
धनुहस्ते
dhanuhaste
|
धनुहस्ताः
dhanuhastāḥ
|
Vocative |
धनुहस्ते
dhanuhaste
|
धनुहस्ते
dhanuhaste
|
धनुहस्ताः
dhanuhastāḥ
|
Accusative |
धनुहस्ताम्
dhanuhastām
|
धनुहस्ते
dhanuhaste
|
धनुहस्ताः
dhanuhastāḥ
|
Instrumental |
धनुहस्तया
dhanuhastayā
|
धनुहस्ताभ्याम्
dhanuhastābhyām
|
धनुहस्ताभिः
dhanuhastābhiḥ
|
Dative |
धनुहस्तायै
dhanuhastāyai
|
धनुहस्ताभ्याम्
dhanuhastābhyām
|
धनुहस्ताभ्यः
dhanuhastābhyaḥ
|
Ablative |
धनुहस्तायाः
dhanuhastāyāḥ
|
धनुहस्ताभ्याम्
dhanuhastābhyām
|
धनुहस्ताभ्यः
dhanuhastābhyaḥ
|
Genitive |
धनुहस्तायाः
dhanuhastāyāḥ
|
धनुहस्तयोः
dhanuhastayoḥ
|
धनुहस्तानाम्
dhanuhastānām
|
Locative |
धनुहस्तायाम्
dhanuhastāyām
|
धनुहस्तयोः
dhanuhastayoḥ
|
धनुहस्तासु
dhanuhastāsu
|