Sanskrit tools

Sanskrit declension


Declension of धनुहस्ता dhanuhastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुहस्ता dhanuhastā
धनुहस्ते dhanuhaste
धनुहस्ताः dhanuhastāḥ
Vocative धनुहस्ते dhanuhaste
धनुहस्ते dhanuhaste
धनुहस्ताः dhanuhastāḥ
Accusative धनुहस्ताम् dhanuhastām
धनुहस्ते dhanuhaste
धनुहस्ताः dhanuhastāḥ
Instrumental धनुहस्तया dhanuhastayā
धनुहस्ताभ्याम् dhanuhastābhyām
धनुहस्ताभिः dhanuhastābhiḥ
Dative धनुहस्तायै dhanuhastāyai
धनुहस्ताभ्याम् dhanuhastābhyām
धनुहस्ताभ्यः dhanuhastābhyaḥ
Ablative धनुहस्तायाः dhanuhastāyāḥ
धनुहस्ताभ्याम् dhanuhastābhyām
धनुहस्ताभ्यः dhanuhastābhyaḥ
Genitive धनुहस्तायाः dhanuhastāyāḥ
धनुहस्तयोः dhanuhastayoḥ
धनुहस्तानाम् dhanuhastānām
Locative धनुहस्तायाम् dhanuhastāyām
धनुहस्तयोः dhanuhastayoḥ
धनुहस्तासु dhanuhastāsu