| Singular | Dual | Plural |
Nominative |
धनुःशतम्
dhanuḥśatam
|
धनुःशते
dhanuḥśate
|
धनुःशतानि
dhanuḥśatāni
|
Vocative |
धनुःशत
dhanuḥśata
|
धनुःशते
dhanuḥśate
|
धनुःशतानि
dhanuḥśatāni
|
Accusative |
धनुःशतम्
dhanuḥśatam
|
धनुःशते
dhanuḥśate
|
धनुःशतानि
dhanuḥśatāni
|
Instrumental |
धनुःशतेन
dhanuḥśatena
|
धनुःशताभ्याम्
dhanuḥśatābhyām
|
धनुःशतैः
dhanuḥśataiḥ
|
Dative |
धनुःशताय
dhanuḥśatāya
|
धनुःशताभ्याम्
dhanuḥśatābhyām
|
धनुःशतेभ्यः
dhanuḥśatebhyaḥ
|
Ablative |
धनुःशतात्
dhanuḥśatāt
|
धनुःशताभ्याम्
dhanuḥśatābhyām
|
धनुःशतेभ्यः
dhanuḥśatebhyaḥ
|
Genitive |
धनुःशतस्य
dhanuḥśatasya
|
धनुःशतयोः
dhanuḥśatayoḥ
|
धनुःशतानाम्
dhanuḥśatānām
|
Locative |
धनुःशते
dhanuḥśate
|
धनुःशतयोः
dhanuḥśatayoḥ
|
धनुःशतेषु
dhanuḥśateṣu
|