Sanskrit tools

Sanskrit declension


Declension of धनुःशत dhanuḥśata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुःशतम् dhanuḥśatam
धनुःशते dhanuḥśate
धनुःशतानि dhanuḥśatāni
Vocative धनुःशत dhanuḥśata
धनुःशते dhanuḥśate
धनुःशतानि dhanuḥśatāni
Accusative धनुःशतम् dhanuḥśatam
धनुःशते dhanuḥśate
धनुःशतानि dhanuḥśatāni
Instrumental धनुःशतेन dhanuḥśatena
धनुःशताभ्याम् dhanuḥśatābhyām
धनुःशतैः dhanuḥśataiḥ
Dative धनुःशताय dhanuḥśatāya
धनुःशताभ्याम् dhanuḥśatābhyām
धनुःशतेभ्यः dhanuḥśatebhyaḥ
Ablative धनुःशतात् dhanuḥśatāt
धनुःशताभ्याम् dhanuḥśatābhyām
धनुःशतेभ्यः dhanuḥśatebhyaḥ
Genitive धनुःशतस्य dhanuḥśatasya
धनुःशतयोः dhanuḥśatayoḥ
धनुःशतानाम् dhanuḥśatānām
Locative धनुःशते dhanuḥśate
धनुःशतयोः dhanuḥśatayoḥ
धनुःशतेषु dhanuḥśateṣu