| Singular | Dual | Plural |
Nominative |
धनुःशाखा
dhanuḥśākhā
|
धनुःशाखे
dhanuḥśākhe
|
धनुःशाखाः
dhanuḥśākhāḥ
|
Vocative |
धनुःशाखे
dhanuḥśākhe
|
धनुःशाखे
dhanuḥśākhe
|
धनुःशाखाः
dhanuḥśākhāḥ
|
Accusative |
धनुःशाखाम्
dhanuḥśākhām
|
धनुःशाखे
dhanuḥśākhe
|
धनुःशाखाः
dhanuḥśākhāḥ
|
Instrumental |
धनुःशाखया
dhanuḥśākhayā
|
धनुःशाखाभ्याम्
dhanuḥśākhābhyām
|
धनुःशाखाभिः
dhanuḥśākhābhiḥ
|
Dative |
धनुःशाखायै
dhanuḥśākhāyai
|
धनुःशाखाभ्याम्
dhanuḥśākhābhyām
|
धनुःशाखाभ्यः
dhanuḥśākhābhyaḥ
|
Ablative |
धनुःशाखायाः
dhanuḥśākhāyāḥ
|
धनुःशाखाभ्याम्
dhanuḥśākhābhyām
|
धनुःशाखाभ्यः
dhanuḥśākhābhyaḥ
|
Genitive |
धनुःशाखायाः
dhanuḥśākhāyāḥ
|
धनुःशाखयोः
dhanuḥśākhayoḥ
|
धनुःशाखानाम्
dhanuḥśākhānām
|
Locative |
धनुःशाखायाम्
dhanuḥśākhāyām
|
धनुःशाखयोः
dhanuḥśākhayoḥ
|
धनुःशाखासु
dhanuḥśākhāsu
|