| Singular | Dual | Plural |
Nominative |
धनुःशाला
dhanuḥśālā
|
धनुःशाले
dhanuḥśāle
|
धनुःशालाः
dhanuḥśālāḥ
|
Vocative |
धनुःशाले
dhanuḥśāle
|
धनुःशाले
dhanuḥśāle
|
धनुःशालाः
dhanuḥśālāḥ
|
Accusative |
धनुःशालाम्
dhanuḥśālām
|
धनुःशाले
dhanuḥśāle
|
धनुःशालाः
dhanuḥśālāḥ
|
Instrumental |
धनुःशालया
dhanuḥśālayā
|
धनुःशालाभ्याम्
dhanuḥśālābhyām
|
धनुःशालाभिः
dhanuḥśālābhiḥ
|
Dative |
धनुःशालायै
dhanuḥśālāyai
|
धनुःशालाभ्याम्
dhanuḥśālābhyām
|
धनुःशालाभ्यः
dhanuḥśālābhyaḥ
|
Ablative |
धनुःशालायाः
dhanuḥśālāyāḥ
|
धनुःशालाभ्याम्
dhanuḥśālābhyām
|
धनुःशालाभ्यः
dhanuḥśālābhyaḥ
|
Genitive |
धनुःशालायाः
dhanuḥśālāyāḥ
|
धनुःशालयोः
dhanuḥśālayoḥ
|
धनुःशालानाम्
dhanuḥśālānām
|
Locative |
धनुःशालायाम्
dhanuḥśālāyām
|
धनुःशालयोः
dhanuḥśālayoḥ
|
धनुःशालासु
dhanuḥśālāsu
|