Sanskrit tools

Sanskrit declension


Declension of धनुःसंस्थ dhanuḥsaṁstha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative धनुःसंस्थम् dhanuḥsaṁstham
धनुःसंस्थे dhanuḥsaṁsthe
धनुःसंस्थानि dhanuḥsaṁsthāni
Vocative धनुःसंस्थ dhanuḥsaṁstha
धनुःसंस्थे dhanuḥsaṁsthe
धनुःसंस्थानि dhanuḥsaṁsthāni
Accusative धनुःसंस्थम् dhanuḥsaṁstham
धनुःसंस्थे dhanuḥsaṁsthe
धनुःसंस्थानि dhanuḥsaṁsthāni
Instrumental धनुःसंस्थेन dhanuḥsaṁsthena
धनुःसंस्थाभ्याम् dhanuḥsaṁsthābhyām
धनुःसंस्थैः dhanuḥsaṁsthaiḥ
Dative धनुःसंस्थाय dhanuḥsaṁsthāya
धनुःसंस्थाभ्याम् dhanuḥsaṁsthābhyām
धनुःसंस्थेभ्यः dhanuḥsaṁsthebhyaḥ
Ablative धनुःसंस्थात् dhanuḥsaṁsthāt
धनुःसंस्थाभ्याम् dhanuḥsaṁsthābhyām
धनुःसंस्थेभ्यः dhanuḥsaṁsthebhyaḥ
Genitive धनुःसंस्थस्य dhanuḥsaṁsthasya
धनुःसंस्थयोः dhanuḥsaṁsthayoḥ
धनुःसंस्थानाम् dhanuḥsaṁsthānām
Locative धनुःसंस्थे dhanuḥsaṁsthe
धनुःसंस्थयोः dhanuḥsaṁsthayoḥ
धनुःसंस्थेषु dhanuḥsaṁstheṣu